Before you Decide to Change
- Renuka Gupta
- Mar 15
- 1 min read

When the focus is Self, rather than others, we Change
When the focus are others, rather than self, we Blame
When we abuse, judge, we release that energy from within to outside
When we create peace, love we release that enegy from within to outside
Thoughts, Words, Behavior are all energies...
Talking about Spirituality is still the work of superficial Self
Living it through words, behavior & thoughts,
Is when you are closer to being a Spiritual being.
For today observe your self more than others,
Accept yourself for who you are,
Before you decide what you need to change....
यदा केन्द्रीकरणं अन्येषां अपेक्षया आत्मनः एव भवति तदा वयं परिवर्तयामः
यदा ध्यानं अन्ये एव भवन्ति, न तु आत्मनः, तदा वयं दोषं दद्मः
यदा वयं दुरुपयोगं कुर्मः, न्यायाधीशः, वयं तां ऊर्जां अन्तः बहिः मुञ्चामः
यदा वयं शान्तिं, प्रेमं च सृजामः तदा वयं तां ऊर्जां अन्तः बहिः मुञ्चामः
विचाराः, वचनं, व्यवहारः सर्वे ऊर्जाः सन्ति...
आध्यात्मिकतायाः विषये कथनं अद्यापि उपरितनात्मनः कार्यम् अस्ति
शब्दैः, व्यवहारैः & विचारैः च तत् जीवित्वा,
तदा भवति यदा भवन्तः आध्यात्मिकजीवत्वस्य समीपे भवन्ति।
अद्य हि परेभ्यः अधिकं स्वात्मानं अवलोकय,
त्वं यः असि इति आत्मानं स्वीकुरु, .
किं परिवर्तनं कर्तव्यमिति निर्णयं कर्तुं पूर्वं....
🙏🏻😇
Comments